B 315-6 Taruṇyullāsaśataka

Manuscript culture infobox

Filmed in: B 315/6
Title: Taruṇyullāsaśataka
Dimensions: 30 x 12.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1923
Acc No.: NAK 4/2124
Remarks: subject uncertain;

Reel No. A 315/6

Inventory No. 77417

Title Taruṇiullāsaśataka

Remarks

Author Śaṃkarācārya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 30.0 x 12.6 cm

Binding Hole

Folios 12

Lines per Folio 7

Foliation numerals in lower right margin of verso.

Date of Copying Samvat 1923 caitra sudi 8 roja 5

Place of Deposit NAK

Accession No. 4/2124

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyaiḥ(!) ||    ||

kulāravindād akulāravindaṃ praviśya candasya śudhāṃ nipīya ||
svasthānam anviṣya punaḥ prayāntīṃ śrī[[su]]ndarīṃ santatam āśrayāmi || 1 ||

namo bhavaven(!) maṅgalarūpacandrāṃ, saundaryyalakṣmyāṃ iva vaijayantīṃ ||
śrīsundarīṃm(!) indukalāvataṃsā,m ānandaniṣyandamayīṃ smarāmi || 2 ||

śyāmaiva rāmā kavir eva vidvān, vidyaiva bandhur dhanur eva śastraṃ ||
gaṃgā ca tīrthaṃ svara eva dhanvī, mārggeṣu māheśvara eva mārggaḥ || 3 || (fol. 1v1–5)

End

viśvaṃ juhomīṃti(!) juhomi sarvvaṃ, sauṣumnamārggena(!) mano nidhāya ||
tatve(!)ndriyādyakṣayam akṣavṛti, sa eva bhūyād bhuvaṇeśvarosau(!) || 100 ||

tritālaṃ caiva tārādi, bālāmūlaṃ samuccharet ||
śivoham iti cocāryya(!) pūrṇāhutiṃ juhomy ahaṃ || 101 || (fol. 11v5–12r1)

Colophon

iti śrīśaṃṅkarācārya(!)viracitaṃ taruṇīullāsaśatakaṃ(!) saṃpūrṇam ||    || śubhaṃ ||    ||
samvat 1923 sāla miti caitra śudi 8 roja 5 ||    || idaṃ pusṭakaṃ(!) samāptaṃ ||    ||
śubhaṃ ||    || śrī 3 tripurasundaryyai namaḥ ||    || (fol. 12r1–3)

Microfilm Details

Reel No. B 315/6

Date of Filming 07-07-72

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 29-08-2003