B 315-6 Taruṇyullāsaśataka
Manuscript culture infobox
Filmed in: B 315/6
Title: Taruṇyullāsaśataka
Dimensions: 30 x 12.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1923
Acc No.: NAK 4/2124
Remarks: subject uncertain;
Reel No. A 315/6
Inventory No. 77417
Title Taruṇiullāsaśataka
Remarks
Author Śaṃkarācārya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and undamaged
Size 30.0 x 12.6 cm
Binding Hole
Folios 12
Lines per Folio 7
Foliation numerals in lower right margin of verso.
Date of Copying Samvat 1923 caitra sudi 8 roja 5
Place of Deposit NAK
Accession No. 4/2124
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyaiḥ(!) || ||
kulāravindād akulāravindaṃ praviśya candasya śudhāṃ nipīya ||
svasthānam anviṣya punaḥ prayāntīṃ śrī[[su]]ndarīṃ santatam āśrayāmi || 1 ||
namo bhavaven(!) maṅgalarūpacandrāṃ, saundaryyalakṣmyāṃ iva vaijayantīṃ ||
śrīsundarīṃm(!) indukalāvataṃsā,m ānandaniṣyandamayīṃ smarāmi || 2 ||
śyāmaiva rāmā kavir eva vidvān, vidyaiva bandhur dhanur eva śastraṃ ||
gaṃgā ca tīrthaṃ svara eva dhanvī, mārggeṣu māheśvara eva mārggaḥ || 3 ||
(fol. 1v1–5)
End
viśvaṃ juhomīṃti(!) juhomi sarvvaṃ, sauṣumnamārggena(!) mano nidhāya ||
tatve(!)ndriyādyakṣayam akṣavṛti, sa eva bhūyād bhuvaṇeśvarosau(!) || 100 ||
tritālaṃ caiva tārādi, bālāmūlaṃ samuccharet ||
śivoham iti cocāryya(!) pūrṇāhutiṃ juhomy ahaṃ || 101 ||
(fol. 11v5–12r1)
Colophon
iti śrīśaṃṅkarācārya(!)viracitaṃ taruṇīullāsaśatakaṃ(!) saṃpūrṇam || || śubhaṃ || ||
samvat 1923 sāla miti caitra śudi 8 roja 5 || || idaṃ pusṭakaṃ(!) samāptaṃ || ||
śubhaṃ || || śrī 3 tripurasundaryyai namaḥ || || (fol. 12r1–3)
Microfilm Details
Reel No. B 315/6
Date of Filming 07-07-72
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 29-08-2003